Sanskrit MCQ
कः रामस्य पिताऽस्ति?
रामस्य पिताऽस्ति दशरथः।
कः भारतस्य राष्ट्रगीतं रचयित्वा?
भारतस्य राष्ट्रगीतं रचयित्वा रवीन्द्रनाथ ठाकुरः।
कः वेदः प्राचीनतमः अस्ति?
ऋग्वेदः प्राचीनतमः वेदः अस्ति।
कः गीता उपदेशं ददाति?
गीता उपदेशं कृष्णः ददाति।
कः भारतस्य प्रथमः प्रधानमंत्री आसीत्?
भारतस्य प्रथमः प्रधानमंत्री आसीत् जवाहरलाल नेहरू।
कः महाभारतस्य कर्ता अस्ति?
महाभारतस्य कर्ता अस्ति व्यासः।
कः भारतस्य राष्ट्रपिता आसीत्?
भारतस्य राष्ट्रपिता महात्मा गान्धी आसीत्।
कः रामायणस्य कर्ता अस्ति?
रामायणस्य कर्ता अस्ति वाल्मीकि।
कः भारतस्य प्रथमः राष्ट्रपति आसीत्?
भारतस्य प्रथमः राष्ट्रपति आसीत् डॉ. राजेन्द्र प्रसादः।
कः वेदः संगीतस्य वेदः अस्ति?
सामवेदः संगीतस्य वेदः अस्ति।
कः भारतस्य राष्ट्रध्वजः अस्ति?
भारतस्य राष्ट्रध्वजः तिरंगा अस्ति।
कः भारतस्य राष्ट्रपक्षी अस्ति?
भारतस्य राष्ट्रपक्षी मोरः अस्ति।
कः भारतस्य राष्ट्रप्राणी अस्ति?
भारतस्य राष्ट्रप्राणी वाघः अस्ति।
कः भारतस्य राष्ट्रफलः अस्ति?
भारतस्य राष्ट्रफलः आम्रः अस्ति।
कः भारतस्य राष्ट्रफूलः अस्ति?
भारतस्य राष्ट्रफूलः कमलम् अस्ति।
कः भारतस्य राष्ट्रवृक्षः अस्ति?
भारतस्य राष्ट्रवृक्षः वटवृक्षः अस्ति।
कः भारतस्य राष्ट्रगानं रचयित्वा?
भारतस्य राष्ट्रगानं रचयित्वा रवीन्द्रनाथ ठाकुरः।
कः भारतस्य राष्ट्रध्वजस्य मध्यभागे अस्ति?
भारतस्य राष्ट्रध्वजस्य मध्यभागे अशोक चक्र अस्ति।
कः भारतस्य सर्वाधिक जनसंख्या युक्तः राज्यः अस्ति?
भारतस्य सर्वाधिक जनसंख्या युक्तः राज्यः उत्तरप्रदेशः अस्ति।
कः भारतस्य सर्वाधिक क्षेत्रफल युक्तः राज्यः अस्ति?
भारतस्य सर्वाधिक क्षेत्रफल युक्तः राज्यः राजस्थानः अस्ति।
कः भारतस्य सर्वाधिक साक्षरता दर युक्तः राज्यः अस्ति?
भारतस्य सर्वाधिक साक्षरता दर युक्तः राज्यः केरलः अस्ति।
कः भारतस्य सर्वाधिक जनसंख्या युक्तः नगरः अस्ति?
भारतस्य सर्वाधिक जनसंख्या युक्तः नगरः मुम्बई अस्ति।
कः भारतस्य सर्वाधिक क्षेत्रफल युक्तः नगरः अस्ति?
भारतस्य सर्वाधिक क्षेत्रफल युक्तः नगरः दिल्ली अस्ति।
कः भारतस्य सर्वाधिक औद्योगिक नगरः अस्ति?
भारतस्य सर्वाधिक औद्योगिक नगरः मुम्बई अस्ति।
कः भारतस्य सर्वाधिक पर्यटन नगरः अस्ति?
भारतस्य सर्वाधिक पर्यटन नगरः जयपुर अस्ति।
कः भारतस्य सर्वाधिक धार्मिक नगरः अस्ति?
भारतस्य सर्वाधिक धार्मिक नगरः वाराणसी अस्ति।
कः भारतस्य सर्वाधिक प्राचीन नगरः अस्ति?
भारतस्य सर्वाधिक प्राचीन नगरः वाराणसी अस्ति।