संस्कृत बहुविकल्पीय प्रश्न (MCQ)
संस्कृत एक प्राचीन भारतीय भाषा है, जिसे देववाणी भी
कहा जाता है। यह भाषा वेदों, उपनिषदों, महाभारत, रामायण, और अन्य
धार्मिक तथा दार्शनिक ग्रंथों की मूल भाषा रही है।
यह प्रश्नोत्तरी (MCQ) संस्कृत भाषा के व्याकरण, शब्दावली, साहित्य,
प्रसिद्ध रचनाकारों, और शास्त्रीय ग्रंथों पर आधारित है, जो छात्रों और
ज्ञानार्थियों को संस्कृत भाषा की गहराई से पहचान कराने में सहायक
होगी।
Read the Questions
कः रामस्य पिताऽस्ति?
- लक्ष्मणः
- दशरथः
- भरतः
- शत्रुघ्नः
रामस्य पिताऽस्ति दशरथः।
कः भारतस्य राष्ट्रगीतं रचयित्वा?
- रवीन्द्रनाथ ठाकुरः
- महात्मा गान्धी
- सुभाषचन्द्र बोसः
- बाल गंगाधर तिलकः
भारतस्य राष्ट्रगीतं रचयित्वा रवीन्द्रनाथ ठाकुरः।
कः वेदः प्राचीनतमः अस्ति?
- ऋग्वेदः
- यजुर्वेदः
- सामवेदः
- अथर्ववेदः
ऋग्वेदः प्राचीनतमः वेदः अस्ति।
कः गीता उपदेशं ददाति?
- कृष्णः
- अर्जुनः
- भीमः
- युधिष्ठिरः
गीता उपदेशं कृष्णः ददाति।
कः भारतस्य प्रथमः प्रधानमंत्री आसीत्?
- जवाहरलाल नेहरू
- महात्मा गान्धी
- सुभाषचन्द्र बोसः
- लाल बहादुर शास्त्री
भारतस्य प्रथमः प्रधानमंत्री आसीत् जवाहरलाल नेहरू।
कः महाभारतस्य कर्ता अस्ति?
- व्यासः
- वाल्मीकि
- कृष्णः
- भीष्मः
महाभारतस्य कर्ता अस्ति व्यासः।
कः भारतस्य राष्ट्रपिता आसीत्?
- महात्मा गान्धी
- जवाहरलाल नेहरू
- सुभाषचन्द्र बोसः
- लाल बहादुर शास्त्री
भारतस्य राष्ट्रपिता महात्मा गान्धी आसीत्।
कः रामायणस्य कर्ता अस्ति?
- वाल्मीकि
- व्यासः
- कृष्णः
- भीष्मः
रामायणस्य कर्ता अस्ति वाल्मीकि।
कः भारतस्य प्रथमः राष्ट्रपति आसीत्?
- डॉ. राजेन्द्र प्रसादः
- महात्मा गान्धी
- जवाहरलाल नेहरू
- लाल बहादुर शास्त्री
भारतस्य प्रथमः राष्ट्रपति आसीत् डॉ. राजेन्द्र प्रसादः।
कः वेदः संगीतस्य वेदः अस्ति?
- सामवेदः
- ऋग्वेदः
- यजुर्वेदः
- अथर्ववेदः
सामवेदः संगीतस्य वेदः अस्ति।
कः भारतस्य राष्ट्रध्वजः अस्ति?
- तिरंगा
- अशोक चक्र
- स्वतंत्रता
- सत्य
भारतस्य राष्ट्रध्वजः तिरंगा अस्ति।
कः भारतस्य राष्ट्रपक्षी अस्ति?
भारतस्य राष्ट्रपक्षी मोरः अस्ति।
कः भारतस्य राष्ट्रप्राणी अस्ति?
भारतस्य राष्ट्रप्राणी वाघः अस्ति।
कः भारतस्य राष्ट्रफलः अस्ति?
- आम्रः
- केलिः
- नारिकेलः
- सफरजनः
भारतस्य राष्ट्रफलः आम्रः अस्ति।
कः भारतस्य राष्ट्रफूलः अस्ति?
- कमलम्
- गुलाबः
- चम्पकम्
- मल्लिका
भारतस्य राष्ट्रफूलः कमलम् अस्ति।
कः भारतस्य राष्ट्रवृक्षः अस्ति?
- वटवृक्षः
- पीपलः
- नीमः
- आम्रवृक्षः
भारतस्य राष्ट्रवृक्षः वटवृक्षः अस्ति।
कः भारतस्य राष्ट्रगानं रचयित्वा?
- रवीन्द्रनाथ ठाकुरः
- महात्मा गान्धी
- सुभाषचन्द्र बोसः
- बाल गंगाधर तिलकः
भारतस्य राष्ट्रगानं रचयित्वा रवीन्द्रनाथ ठाकुरः।
कः भारतस्य राष्ट्रध्वजस्य मध्यभागे अस्ति?
- अशोक चक्र
- कमलम्
- तिरंगा
- वाघः
भारतस्य राष्ट्रध्वजस्य मध्यभागे अशोक चक्र अस्ति।
कः भारतस्य सर्वाधिक जनसंख्या युक्तः राज्यः अस्ति?
- उत्तरप्रदेशः
- महाराष्ट्रः
- बिहारः
- पश्चिमबंगालः
भारतस्य सर्वाधिक जनसंख्या युक्तः राज्यः उत्तरप्रदेशः अस्ति।
कः भारतस्य सर्वाधिक क्षेत्रफल युक्तः राज्यः अस्ति?
- राजस्थानः
- मध्यप्रदेशः
- महाराष्ट्रः
- उत्तरप्रदेशः
भारतस्य सर्वाधिक क्षेत्रफल युक्तः राज्यः राजस्थानः अस्ति।
कः भारतस्य सर्वाधिक साक्षरता दर युक्तः राज्यः अस्ति?
- केरलः
- तमिलनाडुः
- कर्नाटकः
- महाराष्ट्रः
भारतस्य सर्वाधिक साक्षरता दर युक्तः राज्यः केरलः अस्ति।
कः भारतस्य सर्वाधिक जनसंख्या युक्तः नगरः अस्ति?
- मुम्बई
- दिल्ली
- कोलकाता
- चेन्नई
भारतस्य सर्वाधिक जनसंख्या युक्तः नगरः मुम्बई अस्ति।
कः भारतस्य सर्वाधिक क्षेत्रफल युक्तः नगरः अस्ति?
- दिल्ली
- मुम्बई
- कोलकाता
- चेन्नई
भारतस्य सर्वाधिक क्षेत्रफल युक्तः नगरः दिल्ली अस्ति।
कः भारतस्य सर्वाधिक औद्योगिक नगरः अस्ति?
- मुम्बई
- दिल्ली
- कोलकाता
- चेन्नई
भारतस्य सर्वाधिक औद्योगिक नगरः मुम्बई अस्ति।
कः भारतस्य सर्वाधिक पर्यटन नगरः अस्ति?
- जयपुर
- मुम्बई
- दिल्ली
- चेन्नई
भारतस्य सर्वाधिक पर्यटन नगरः जयपुर अस्ति।
कः भारतस्य सर्वाधिक धार्मिक नगरः अस्ति?
- वाराणसी
- मथुरा
- हरिद्वार
- अयोध्या
भारतस्य सर्वाधिक धार्मिक नगरः वाराणसी अस्ति।
कः भारतस्य सर्वाधिक प्राचीन नगरः अस्ति?
- वाराणसी
- दिल्ली
- मुम्बई
- चेन्नई
भारतस्य सर्वाधिक प्राचीन नगरः वाराणसी अस्ति।