Sanskrit MCQ

कः रामस्य पिताऽस्ति?

  • लक्ष्मणः
  • दशरथः
  • भरतः
  • शत्रुघ्नः

रामस्य पिताऽस्ति दशरथः।

कः भारतस्य राष्ट्रगीतं रचयित्वा?

  • रवीन्द्रनाथ ठाकुरः
  • महात्मा गान्धी
  • सुभाषचन्द्र बोसः
  • बाल गंगाधर तिलकः

भारतस्य राष्ट्रगीतं रचयित्वा रवीन्द्रनाथ ठाकुरः।

कः वेदः प्राचीनतमः अस्ति?

  • ऋग्वेदः
  • यजुर्वेदः
  • सामवेदः
  • अथर्ववेदः

ऋग्वेदः प्राचीनतमः वेदः अस्ति।

कः गीता उपदेशं ददाति?

  • कृष्णः
  • अर्जुनः
  • भीमः
  • युधिष्ठिरः

गीता उपदेशं कृष्णः ददाति।

कः भारतस्य प्रथमः प्रधानमंत्री आसीत्?

  • जवाहरलाल नेहरू
  • महात्मा गान्धी
  • सुभाषचन्द्र बोसः
  • लाल बहादुर शास्त्री

भारतस्य प्रथमः प्रधानमंत्री आसीत् जवाहरलाल नेहरू।

कः महाभारतस्य कर्ता अस्ति?

  • व्यासः
  • वाल्मीकि
  • कृष्णः
  • भीष्मः

महाभारतस्य कर्ता अस्ति व्यासः।

कः भारतस्य राष्ट्रपिता आसीत्?

  • महात्मा गान्धी
  • जवाहरलाल नेहरू
  • सुभाषचन्द्र बोसः
  • लाल बहादुर शास्त्री

भारतस्य राष्ट्रपिता महात्मा गान्धी आसीत्।

कः रामायणस्य कर्ता अस्ति?

  • वाल्मीकि
  • व्यासः
  • कृष्णः
  • भीष्मः

रामायणस्य कर्ता अस्ति वाल्मीकि।

कः भारतस्य प्रथमः राष्ट्रपति आसीत्?

  • डॉ. राजेन्द्र प्रसादः
  • महात्मा गान्धी
  • जवाहरलाल नेहरू
  • लाल बहादुर शास्त्री

भारतस्य प्रथमः राष्ट्रपति आसीत् डॉ. राजेन्द्र प्रसादः।

कः वेदः संगीतस्य वेदः अस्ति?

  • सामवेदः
  • ऋग्वेदः
  • यजुर्वेदः
  • अथर्ववेदः

सामवेदः संगीतस्य वेदः अस्ति।

कः भारतस्य राष्ट्रध्वजः अस्ति?

  • तिरंगा
  • अशोक चक्र
  • स्वतंत्रता
  • सत्य

भारतस्य राष्ट्रध्वजः तिरंगा अस्ति।

कः भारतस्य राष्ट्रपक्षी अस्ति?

  • मोरः
  • गरुडः
  • काकः
  • हंसः

भारतस्य राष्ट्रपक्षी मोरः अस्ति।

कः भारतस्य राष्ट्रप्राणी अस्ति?

  • वाघः
  • हंसः
  • सिंहः
  • मर्कटः

भारतस्य राष्ट्रप्राणी वाघः अस्ति।

कः भारतस्य राष्ट्रफलः अस्ति?

  • आम्रः
  • केलिः
  • नारिकेलः
  • सफरजनः

भारतस्य राष्ट्रफलः आम्रः अस्ति।

कः भारतस्य राष्ट्रफूलः अस्ति?

  • कमलम्
  • गुलाबः
  • चम्पकम्
  • मल्लिका

भारतस्य राष्ट्रफूलः कमलम् अस्ति।

कः भारतस्य राष्ट्रवृक्षः अस्ति?

  • वटवृक्षः
  • पीपलः
  • नीमः
  • आम्रवृक्षः

भारतस्य राष्ट्रवृक्षः वटवृक्षः अस्ति।

कः भारतस्य राष्ट्रगानं रचयित्वा?

  • रवीन्द्रनाथ ठाकुरः
  • महात्मा गान्धी
  • सुभाषचन्द्र बोसः
  • बाल गंगाधर तिलकः

भारतस्य राष्ट्रगानं रचयित्वा रवीन्द्रनाथ ठाकुरः।

कः भारतस्य राष्ट्रध्वजस्य मध्यभागे अस्ति?

  • अशोक चक्र
  • कमलम्
  • तिरंगा
  • वाघः

भारतस्य राष्ट्रध्वजस्य मध्यभागे अशोक चक्र अस्ति।

कः भारतस्य सर्वाधिक जनसंख्या युक्तः राज्यः अस्ति?

  • उत्तरप्रदेशः
  • महाराष्ट्रः
  • बिहारः
  • पश्चिमबंगालः

भारतस्य सर्वाधिक जनसंख्या युक्तः राज्यः उत्तरप्रदेशः अस्ति।

कः भारतस्य सर्वाधिक क्षेत्रफल युक्तः राज्यः अस्ति?

  • राजस्थानः
  • मध्यप्रदेशः
  • महाराष्ट्रः
  • उत्तरप्रदेशः

भारतस्य सर्वाधिक क्षेत्रफल युक्तः राज्यः राजस्थानः अस्ति।

कः भारतस्य सर्वाधिक साक्षरता दर युक्तः राज्यः अस्ति?

  • केरलः
  • तमिलनाडुः
  • कर्नाटकः
  • महाराष्ट्रः

भारतस्य सर्वाधिक साक्षरता दर युक्तः राज्यः केरलः अस्ति।

कः भारतस्य सर्वाधिक जनसंख्या युक्तः नगरः अस्ति?

  • मुम्बई
  • दिल्ली
  • कोलकाता
  • चेन्नई

भारतस्य सर्वाधिक जनसंख्या युक्तः नगरः मुम्बई अस्ति।

कः भारतस्य सर्वाधिक क्षेत्रफल युक्तः नगरः अस्ति?

  • दिल्ली
  • मुम्बई
  • कोलकाता
  • चेन्नई

भारतस्य सर्वाधिक क्षेत्रफल युक्तः नगरः दिल्ली अस्ति।

कः भारतस्य सर्वाधिक औद्योगिक नगरः अस्ति?

  • मुम्बई
  • दिल्ली
  • कोलकाता
  • चेन्नई

भारतस्य सर्वाधिक औद्योगिक नगरः मुम्बई अस्ति।

कः भारतस्य सर्वाधिक पर्यटन नगरः अस्ति?

  • जयपुर
  • मुम्बई
  • दिल्ली
  • चेन्नई

भारतस्य सर्वाधिक पर्यटन नगरः जयपुर अस्ति।

कः भारतस्य सर्वाधिक धार्मिक नगरः अस्ति?

  • वाराणसी
  • मथुरा
  • हरिद्वार
  • अयोध्या

भारतस्य सर्वाधिक धार्मिक नगरः वाराणसी अस्ति।

कः भारतस्य सर्वाधिक प्राचीन नगरः अस्ति?

  • वाराणसी
  • दिल्ली
  • मुम्बई
  • चेन्नई

भारतस्य सर्वाधिक प्राचीन नगरः वाराणसी अस्ति।